This page has not been fully proofread.

योगः
 
4341
 
विहरन्ति जगत्येके निपतन्त्युत्पतन्ति च ।
 
कन्दुका इव हस्तेन मृत्युनाविरतं हताः ॥ ७१ ॥
 
(युग्मम)
 
4342
 
आशापाशशतैर्बद्धा वासनाभरवाहिनः ।
 
कायात्कायमुपायान्ति वृक्षाहृक्षमिवाण्डजाः ॥ ७२ ॥
 
4343
 
दिवि देवा भुवि नराः पाताले भोगिनोसुराः ।
ब्रह्माण्डोदुम्बरफले स्फुरन्मशकवत्स्थिताः ॥ ७३ ॥
 
4344
 
तावद्भमन्ति संसारे प्राणिनो मनसो भ्रमात् ।
 
यावन्मूढा न पश्यन्ति स्त्रं चिदात्मानमात्मना ॥ ७४ ॥
 
4345
 
चिदानन्दमये देवे क्रियतां चित्तसंगतिः ।
 
दीर्घमोहमयी निद्रा त्यज्यतां संप्रबुध्यताम् ॥ ७५ ॥
 
4346
 
तत्कर्म यन्त्र बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ७६ ॥
 
एते वासिष्ठात् ।
 
अथ योगः ॥ १५६ ॥
 
तत्र मन्त्रयोगः ।
4347
 
मन्त्रयोगों लयश्चैत्र राजयोगो हउस्तथा ।
 
योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वढारीभिः ।॥ १ ॥
 
६५९
 
4348
 
आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ।
एतच्चतुष्टयं विद्धि सर्वयोगेषु संमतम् ॥ २ ॥