This page has not been fully proofread.

शारीरम्
 
4323
 
चेतयांन्नखिलं देहं जीवात्मा सुखदुःखभुक् ।
आत्मानं नैव जानाति कामक्रोधादिभिर्हतम् ॥ ५३ ॥
 
4324
 
स एव जीवः स प्राणी स शरीरी निगद्यते ।
स एव गर्भदुःखस्य सोढा स्वेनैव कर्मणा ॥ ५४ ॥
 
4325
 
इत्यङ्गैः संयुतः सर्वैर्देहिनो बालकाकृतिः ।
मातुराहाररसतो देहे गर्भोभिवर्धते ॥ ५५ ॥
 
4326
 
ततो गर्भस्थितः प्राणी चिन्तयेत्किं कृतं मया ।
दुष्कृतं येन निरये गर्भाख्ये पतितोस्म्यहम् ॥ ५६ ॥
 
4327
 
निःसृतोहं करिष्यामि सुकृतानीति चिन्तयन् ।
उल्बणात्करपादाभ्यां कृत्वा द्वारं विनिर्गतः ॥ ५७ ॥
 
4328
 
योनिद्वारविनिष्क्रान्तो विसंज्ञः पतितः क्षितौ ।

न स पूर्व स्मरेत्किचिन्मायया बाध्यते पुनः ॥ ५८ ॥
 
4329
 
अज्ञानकहतो बाल्ये यौवने गृहतत्परः ।
वार्धकेपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ५९ ॥
 
4330
 
तत आयुः क्षये कन्दादपानः कालरूपवान् ।
प्राणं बहिः करोत्येव शरीरात्कुपितः किल ॥ ६० ॥
 
4331
 
ऊर्ध्वं श्वसंस्ततः प्राणो यात्यलब्धस्थितिस्तनोः ।
तं यान्तमनुयात्येव जीवः कालप्रणोदितः ॥ ६१ ॥
 
६५७