This page has been fully proofread once and needs a second look.

५२
 
शार्ङ्गधरपद्धतिः
 

339
 

न वित्तं दर्शयेत्याtप्राज्ञः कस्यचित्स्वल्पमप्यहो ।

मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ ८ ॥

एते विष्णुशर्मणः ।
 

340
 

लक्ष्म्या परिपूर्णोहं न भयं मेस्तीति मोहनिया ।
द्रैषा ।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥ ९ ॥
 

341
 

भक्ते द्वेषो जडे प्रीतिर रुविचिर्गुरुलङ्घनम् ।
 

मुखे च कटुता नित्यं धनिनां ज्वरिणामित्र ॥ १० ॥
 

342
 

आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पाये ।
पथि ।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ११ ॥
 

343
 

पतन्ति खड्गधारासु विशन्ति मकरालयम् ।

किं न कुर्वन्ति सुभगे कष्ट मर्यामर्थार्थिनो जनःनाः ॥ १२ ॥
 

344
 

गुणयुक्तोप्यधो याति रिक्तः कूपे घटो यथा ।

निर्गुणोपि भृतः पश्य जनैः शिरसि धार्यते ॥ १३ ॥
 

केषाम प्येते ।
 

---------
अथ दुर्जननिन्दा ॥ २२ ॥
 

345
 

खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।

आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥
 

346
 

न विना परवादेन रमते दुर्जनो जनः ।
 

काकः सर्वरसान्मुभुक्तकात्त्वा विनामेध्यं न तृप्यति ॥ २ ॥
 
ती

एतौ
व्यासस्य ।