शार्ङ्गधरपद्धतिः /666
This page has not been fully proofread.
शक्तिप्रणाशे प्रलये महत्वहो
तेषां कदाचित्पतनं न विद्यते ॥ १३ ॥
एते शिवभाषितायोगरसायनात् ।
अथ शारीरम् ॥ १५५ ॥
4271
अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् ।
सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥ १ ॥
4272
नाकारं न निराकारं न च स्त्रीपुंनपुंसकम् ।
नापस्तेजो मरुब्योम भूमिर्दूरे न चान्तिके ॥ २ ॥
4273
ततोनिच्छस्य देहस्य शक्तिरिच्छेत्यजायत ।
चिद्रूपिण्या तया क्रीडां कर्तुमैच्छत्स लीलया ॥ ३ ॥
4274
क्रियारूपा गुणमयी तस्या बुद्धिरजायत ।
ज्ञानशक्तिरिति ख्याता क्रियाशक्तिव सा स्मृता ॥ ४ ॥
॥४॥
4275
बुद्धेरहं ततचित्तं शक्तिस्तस्याः सदाशिवः ।
नभोरूपी ततो वायुरीश्वरः समजायत ॥ ५ ॥
4276
ईश्वरात्समभूब्रुद्रो ज्योतिर्मय उमापतिः ।
रुद्राद्विष्णुरभूदायस्त्रैलोक्यपरिपालकः ॥ ६ ॥
६५१
4277
विष्णुनाप्यक्षयो जातो ब्रह्मायं पृथिवीमयः ।
तदर्थमभवत्पूर्व ब्रह्माण्ड कनकप्रभम् ॥ ७ ॥
तेषां कदाचित्पतनं न विद्यते ॥ १३ ॥
एते शिवभाषितायोगरसायनात् ।
अथ शारीरम् ॥ १५५ ॥
4271
अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् ।
सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥ १ ॥
4272
नाकारं न निराकारं न च स्त्रीपुंनपुंसकम् ।
नापस्तेजो मरुब्योम भूमिर्दूरे न चान्तिके ॥ २ ॥
4273
ततोनिच्छस्य देहस्य शक्तिरिच्छेत्यजायत ।
चिद्रूपिण्या तया क्रीडां कर्तुमैच्छत्स लीलया ॥ ३ ॥
4274
क्रियारूपा गुणमयी तस्या बुद्धिरजायत ।
ज्ञानशक्तिरिति ख्याता क्रियाशक्तिव सा स्मृता ॥ ४ ॥
॥४॥
4275
बुद्धेरहं ततचित्तं शक्तिस्तस्याः सदाशिवः ।
नभोरूपी ततो वायुरीश्वरः समजायत ॥ ५ ॥
4276
ईश्वरात्समभूब्रुद्रो ज्योतिर्मय उमापतिः ।
रुद्राद्विष्णुरभूदायस्त्रैलोक्यपरिपालकः ॥ ६ ॥
६५१
4277
विष्णुनाप्यक्षयो जातो ब्रह्मायं पृथिवीमयः ।
तदर्थमभवत्पूर्व ब्रह्माण्ड कनकप्रभम् ॥ ७ ॥