This page has not been fully proofread.

अथोपदेशः
 
4218
 
घटात्पटमुपायाति पटाइटमनुत्कटम् ।
चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥ ४० ॥
 
4219
 
सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः ।
मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम् ॥ ४१ ॥
 
4220
 
मनोनिर्वाणमात्रेण जगन्नाम्ना महाधिना ।
 
त्यक्तेनार्थेन चान्तः स्याहुःखदारो महात्मनः ॥ ४२ ॥
 
4221
 
मनोमात्रं जगत्सर्व मनः पर्वतमण्डलम् ।
मनो भूमिर्मनो जीवो मनो वायुर्मनो जलम् ॥ ४३ ॥
 
4222
 
कुसुमोल्लासिधम्मिल्ला हेलावलितलोचना ।
काष्ठकुद्योपमाङ्गेषु लग्नाप्यमनसोङ्गना ॥ ४४ ॥
 
६४५
 
4223
 
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४५ ॥
 
4224
 
शास्त्रसत्सङ्ग धीरेण चिन्तातप्तमतापिना ।
छिन्धि त्वमयसेवायो मनसैव मनोधुना ॥ ४६ ॥
 
4225
 
वासनावागुराकृष्टो मनोहरिणको नृणाम् ।
परां विवशतामेति संसारवनगुल्मके ॥ ४७ ॥
 
4226
 
सततोदारवृत्तासु कथासु परिशीलितम् ।
संपन्ननिर्मलं चेती मोहपर्न लिप्यते ॥ ४८ ॥