This page has not been fully proofread.

६४२
 
शार्ङ्गधरपद्धतिः
 
4191
 
स्त्रीरत्नध्यानमात्रं तु ब्रह्मणोपि मनो हरेत् ।
किं पुनश्चेतरेषां तु विषयेच्छानुवर्तिनाम् ॥ १३ ॥
 
4192
 
स्त्रीरत्नं मोहनं सृष्टं दृष्टमाशीविषोपमम् ।
यदीच्छेदात्मनः श्रेयो मनसापि न चिन्तयेत् ॥ १४ ॥
एते योगरसायनात् ।
 
4193
 
संसार तव दुष्पारपदवी न दवीयसी ।
 
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १५ ॥
 
कस्यापि !
 
4194
 
सङ्गः सर्वात्मना त्याज्यः स चेच्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १६ ॥
 
4195
 
काम: सर्वात्मना हेयः स चेयक्तुं न शक्यते ।
मुमुक्षां प्रति कर्तव्यः सा च तस्यापि भेषजम् ॥ १७ ॥
एतौ मार्कण्डेयपुराणात् ।
 
4196
 
मोक्षद्वारप्रतीहाराश्रत्वारः परिकीर्तिताः ।
 
शमों विवेकः संतोषश्चतुर्थः साधुसंगमः ॥ १८ ॥
 
4197
 
वासना द्विविधा प्रोक्ता शुद्धातिमलिना तथा ।
शुद्धा जन्मक्षये हेतुर्मलिना जन्मकारणम् ॥ १९ ॥
 
4198
 
शुभाशुमाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ २० ॥
 
4199
 
न तदस्ति जगरकोशे शुभकर्मानुपातिना ।
यत्पौरुषेण शुद्धेन न समासाद्यते जनैः ॥ २१ ॥