This page has not been fully proofread.

अथोपदेशः
 
4182
 
पुंप्रकृत्योः कथामेव शिवशक्तयोस्तथैव च ।
 
यः शृणोति नरो भत्त्या निष्पापः सोपि जायते ॥ ४ ॥
 
4183
 
स गुणी स च धर्मिष्ठः स विवेकी स बुद्धिमान् ।

ब्रह्मज्ञाने मतिर्यस्य शेषाः पशुसमा नराः ॥ ५ ॥
 
4184
 
ग्रामे गोश्वखरोष्ट्राद्या अरण्ये हरिणादयः ।
यथैते पशवो मूढास्तथात्मानं न वोत्ति यः ॥ ६॥
 
4185
 
सर्वेषांत पदार्थानामभ्यासः कारणं परम् ।
अनभ्यासेन मर्त्यस्य प्राप्तो योगोपि नश्याते ॥ ७ ॥
 
4186
 
अभ्यासेन स्थिरं चित्तमभ्यासेनानिलच्युतिः ।
अभ्यासेन परानन्दो ह्यभ्यासेनात्मदर्शनम् ॥ ८ ॥
 
4187
 
अभ्यासेनान्यसंचारो ह्यभ्यासेनान्यरूपता ।
अभ्यासेन समुत्क्रान्तिरभ्यासेनाणिमादयः ॥ ९॥
 
4188
 
श्रुत्वापि यदनभ्यासो लौल्यं निद्रा जने रतिः ।
विरुद्ध शास्त्रश्रवणमेतद्योगविनाशनम् ॥ १० ॥
 
६४१
 
4189
 
असत्सागुणज्ञोपि विषयासक्तमानसः ।
अकस्मात्मलयं याति गीतरक्तो यथा मृगः ॥ ११ ॥
 
4190
 
विषयेष्वपि कष्टोयं विषयः स्त्रीति नामतः ।
जीवत्यन्यैः किलाकृष्टः खियाकृष्टो न जीवति ॥१२॥