This page has not been fully proofread.

विवेकः
 
इत्याशया बत विमोहितमानसानां
 
कालो जगाम मरणावधिरेव पुंसाम् ॥ ८॥
 
अथ विवेकः ॥ १५२ ॥
 
4171
 
यस्मिन्वस्तुनि ममता मम तापस्तत्र तत्रैव ।
यत्रैवाहमुदासे तत्र मुदासे स्वभावसंतुष्टः ॥ १॥
 
कस्यापि ।
 
4172
 
मृत्योविभषि किं मूढ भीतं मुञ्चति नो यमः ।
अजातं नैव गृह्णाति कुरु यत्नमजन्मनि ॥ २ ॥
 
कस्यापि ।
 
4173
 
मुण्डी जटी वल्कलवांस्त्रिदण्डी
कषायवासा व्रतकर्शिताङ्गः ।
व्यक्तहिको वा यदि नाप्ततत्व-
स्तदा तु तस्योभयमेव नटम् ॥ ३ ॥

 
4175
 
जडास्तपोभिः शमयन्ति देहं
 
4174
 
अधीत्य चतुरो वेदान्व्याकृत्याष्टादश स्मृतीः ।
 
अहो श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥ ४ ॥
 
RUDO
 
एतौ हरिगणस्य ।
 
बुधा मनश्चापि विकारहेतुम् ।
श्वा मुक्तमस्त्रं दशतीति कोपा-
त्क्षेपारमुद्दिश्य हिनस्ति सिंहः ॥ ५ ॥
 
कस्यापि ।
 
4176
 
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः
पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।
 
६३९