This page has not been fully proofread.

कालचरितम्
 
4159
 
धावित्वा सुसमाहितेन मनसा दूरे शिरो नामितं
भूपानां प्रतिशब्दकैरिव चिरं प्रोद्धुष्टमिष्टं वचः ।
द्वाराध्यक्षनियन्त्रणापरिभवप्रम्लानवक्त्रैः स्थितं
 
भ्रातः किं करवाम मुञ्चति मनो नाद्याप्यविद्यामहम्॥१०॥
एतौ श्रीदेवगणदेवानाम् ।
 
4160
 
यातं यौवनमधुना वनमधुना शरण मेकमस्माकम् ।
स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः ॥ ११ ॥
 
4161
 
गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता
दृष्टिर्नश्यति रूपमेव इसते वक्रं च लालायते ।
वाक्यं नैव करोति बान्धवजनः पत्नी न भुश्रूषते
हा कष्टं जरयाभिभूतपुरुषं पुत्रोप्यवज्ञायते ॥ १२ ॥
 
६३७
 
4162
 
नो धर्माय यतो न तत्र निरता नार्थाय येनेदृशाः
कामोप्यर्थवतां तदर्थमपि नो मोक्षः क्वचित्कस्यचित् ।
तत्के नाम वयं वृथैव घटिता ज्ञातं पुनः कारणं
जीवन्तोपि मृता इति प्रवदतां शब्दार्थसंसिद्धये ॥ १३ ॥
 
केषामप्येते ।
 
अथ कालचरितम् ॥ १५१ ॥
 
4163
 
पुरंदरसहस्राणि चक्रवर्तिशतानि च ।
निर्वापितानि कालेन प्रदीपा इव वायुना ॥ १ ॥
 
4164
 
भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं च त
सा तस्य च सा विदग्धपरिषत्ताचन्द्रबिम्बाननाः ।