This page has not been fully proofread.

41
 
विषयोपहासः
 
4133
 
लब्धास्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया ।
न सन्ति खलु तावत्यो गङ्गायामपि वालुकाः ॥ २३ ॥
 
4134
 
आसन्नतामेति मृत्युरायुर्याति दिने दिने ।
 
आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ २४ ॥
केषामध्येते ।
 
4135
 
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २५ ॥
4136
 
एकसार्थप्रवृत्तानां सर्वेषां तत्र गामिनाम् ।
 
यद्येकस्त्वरितो याति का तत्र परिदेवना ॥ २६ ॥
एतौ भगवतो व्यासस्य ।
4137
 
एकेद्य प्रातरपरे पश्चादन्ये पुनः परे ।
 
सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ २७ ॥
 
क्षेमेन्द्रस्य ।
 
अथ विषयोपहासः ॥ १४९ ॥
 
4138
 
नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् ।
 
यस्य नोद्दिजते चेतः शास्त्रं तस्य करोति किम् ॥ १ ॥
कस्यापि ।
 
4139
 
यायतः कुरुते जन्तुः स्त्रसुखार्थं परिग्रहान् ।
तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ २ ॥
 
4140
 
दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः ।
कोयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशा ॥ ३ ॥
 
कस्यापि ।