This page has not been fully proofread.

अनित्यतानिरूपणम्
 
अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवीं
भजत्यभ्यासोयं जनयति सुखं भावविमुखम् ॥ २० ॥
 
श्रीराघवदेवानाम् ।
 
4109
 
धावन्तः प्रतिवासरं दिशि दिशि प्रत्याशया संपदां
दृष्ट्वा कालवशेन हन्त फलितं कस्यापि दैवद्रुमम् ।
आवं श्रावमवज्ञयोपहसितं सर्वत्र भनोद्यमा
जीवामः परमार्थभून्यहृदयास्तृप्ता मनोमोदकैः ॥ २१ ॥
 
श्री दामोदरदेवानाम् ।
 
4110
 
सन्त्येके धनलाभमात्रगहनव्यामोहसंमूर्छिताः
कोचदैवतसुन्दरीस्तन परीरम्भभ्रमव्याकुलाः ।
अन्तर्भूत समस्ततत्वविहं चिन्मात्रशेषं शिवं
दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं न शिष्टाः क्वचित् ॥ २२ ॥
श्रीदेवदास देवानाम् ।
 
अथानित्यतानिरूपणम् ॥ १४८ ॥
 
4111
 
येषां निमेषोन्मेषाभ्यां जगतां प्रलयोदयौ ।
 
तादृशाः पुरुषा याता मादृशां गणनैव का ॥ १ ॥
 
वासिष्ठरामायणात् ।
 
4112
 
प्राप्ताः श्रियः सकलकामदुधास्ततः किं
 
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
संमानिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ २ ॥
 
4113
 
६२९
 
वयं येभ्यो जाताश्विरतरगता एवं खलु ते
समं यैः संवृद्धाः स्मरणपदवीं तेपि गमिताः ।