This page has not been fully proofread.

६२८
 
शार्ङ्गधरपद्धतिः
 
4103
 
आशा नाम नदी मनोरथजला तृष्णातरंगाकुला
रागमाहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्ग चिन्तातटी
तस्याः पारगता विशुद्ध मनसो नन्दन्ति योगीश्वराः ॥ १५ ॥
 
4104
 
अदनीमहि वयं भिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ १६ ॥
 
4105
 
आसंसारं त्रिभुवनमिदं चिन्वतां तात ताव-
नैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ।
योयं धत्ते विषयकरिणीगाढगूढाभिमान-
क्षीवस्यान्तःकरणकरिण: संयमालानलीलाम् ॥ १७ ॥
 
एते भर्तृहरे: ।
 
4106
 
येषां वल्लभया समं क्षणमिव क्षिप्रं क्षपा क्षीयते
 
तेषां शीतकरः शशी विरहिणामुल्केव संतापकृत् ।
अस्माकं न च वल्लभा न विरहस्तेनोभयभ्रंशिना-
मिन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः ॥ १८ ॥
भोजराजचोरकविकृतं पद्यम् ।
 
4107
 
दैन्यं क्वचित्क्कचन मन्मथजा विकाराः
 
कुत्राप्यनेकविध बन्धुजनप्रपञ्चः ।
कापि प्रभूतधनकल्पितमीश्वरत्व-
मित्येकवैकृतमिदं जगदाविभाति ॥ १९ ॥
 
श्रीवत्सराजदेवानाम् ।
 
4108
 
गतास्तात भ्रातृप्रमुखसुखपीयूषमधुराः
 
पुरा लक्ष्मीक्षैव्यव्यसनसरसास्तेपि दिवसाः ।