This page has not been fully proofread.

शान्तरस निर्देश:
 
दिकन्यानां व्यजनपवनैर्वीज्यमानोनुकूलै-
मिक्षु: शेते नृप इव सदा वीतरागो जितात्मा ॥ ९ ॥
 
कस्यापि ।
 
4098
 
क्वचित्कन्थाधारी कचिदपि च दिव्याम्बरधरः
क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः ।
क्वचिद्भिक्षावृत्तिः क्वचिदपि च मृष्टाशनरुचि-
महात्मा योगज्ञो न गणयति दुःखं न च सुखम् ॥ १० ॥
 
भर्तृहरेः ।
 
4099
 
पाषाणखण्डेष्वपि रत्नबुद्धिः
 
कान्तेति धीः शोणितमांसपिण्डे ।
 
पञ्चात्मके वर्ष्माणि चात्मभावो
 
जयत्यसौ मोहनमोहलीला ॥ ११ ॥
 
श्रीगोपालदेवानाम् ।
 
4100
 
नि: नेहो याति निर्वाणं स्नेहोनर्थस्य कारणम् ।
 
नि:स्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम् ॥ १२ ॥
 
श्रीदामोदरदेवानाम् ।
 
4101
 
वपुषः सुकृतातिवर्तिनो
 
विभवस्यापि दुरर्जितस्य नः ।
सुचिरं न विचारगोचरः
 
परिणामो भविता हि कीदृशः ॥ १३ ॥
श्रीदेवदासदेवानाम् ।
 
६२७
 
4102
 
अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्येरण्ये शिव शिव शिवेति प्रलपतः । १४ ॥