This page has not been fully proofread.

शान्तरसनिर्देश:
 
स्फीता सपान गोष्ठीर
 
सदाशिवशिवातूर्यनृत्यत्कबन्धे
 
संग्रामैकार्णवान्तः प्रविचरितुमलं पण्डिताः पाण्डुपुत्राः ॥७॥
एतौ नारायणभट्टस्य ।
 
4087
 
रे धृष्टा धार्तराष्ट्रा: प्रबलभुजबृहत्ताण्डवाः पाण्डवा रे
रे वार्ष्णेयाः सकृष्णाः शृणुत मम वचो यद्भवीम्यूर्ध्वबाहुः ।
एतस्योत्खात
बाहोर्दु पदनुपसुतातापिन: पापिनो हं
 
पाता हृच्छोणितानां प्रभवति यदि वस्तत्किमेतं न पाथ ॥ ८ ॥
कस्यापि ।
 
4088
 
नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकाशं
निस्तीर्णोरुप्रतिज्ञा जलनिधिगहनः क्रोधनः क्षत्रियोस्मि ।
भो भो राजन्यवीराः समरशिखिशिखामुक्त शेषाः कृतं व

खासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ९ ॥
 
नारायणभहस्य ।
 
अथ शान्तरसनिर्देशः ॥ १४७ ॥
तत्र पूर्व वैराग्यम् ।
 
4089
 
पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः ।
सरः पङ्कान्तरे मना जीर्णा वनगजा इव ॥ १ ॥
 
मार्कण्डेयमुनेः ।
 
६२५
 
4090
 
मन्ये मायेयमज्ञानं यत्सुखं स्वजनादपि ।
निदाघवारणायालं निजच्छाया न कस्यचित् ॥ २ ॥
 
4091
 
विपत्प्रशान्त्यै सेव्यन्ते यदि कष्टेन भूभृतः ।
तत्करिष्यति कष्टापि विपत्किमधिकं ततः ॥ ३ ॥