This page has not been fully proofread.

६२४
 
शार्ङ्गधरपद्धतिः
 
तद्द्यूतारणिसंभृतं नृपसुता के शाम्बराकर्षणैः
● क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ २ ॥
 
नारायणमहस्य ।
 
4082
 
सरोषदष्टाधरलोहिताक्ष-
र्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्त कण्डै-
हुँकारगर्मैईिषतां शिरोभिः ॥ ३ ॥
 
4083
 
-
 
येन स्त्रां विनिहत्य मातरमपि क्षत्रास्त्रपूरासव-
स्वादोन्मत्तपरश्वधेन विदधे निःक्षत्रिया मेदिनी ।
यद्वाणवणवर्त्मनः शिखरिणः क्रौञ्चस्य हंसच्छला-
दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥ ४ ॥
 
4085
 
कालिशरास्य ।
 
4084
 
त्रैलोक्यत्राणशौण्डः सरसिजवसतेः संप्रसृतो भुजाभ्यां
सुक्षत्रं नाम वर्णैः कुलिशकठिन योर्यस्य दोष्णोर्विलीनम् ।
ज्वालाजिह्वालकालानलकवलभयभ्रान्तदेवासुराणि
 
व्यातन्वानो जगन्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ॥ ५ ॥
 
एतौ मुरारे:
 
4086
 
चञ्चद्भुजभ्रमितचण्डगढ़ा भिघात-
संचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणित शोणपाणि-
रुत्तंसयिष्यति कत्रांस्तव देवि भीमः ॥ ६ ॥
 
अन्योन्यास्फालभिन्नपिरुधिरवसासान्द्र मस्तिष्क प
मनानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ ।