This page has not been fully proofread.

हास्यरसनिर्देश:
 
4054
 
गत्वा द्वारवतीं नयामि दिवसानाराधयन्ती हर
वृष्टा वानशनेन जीवितमिदं मुञ्चामि भागीरथीम् ।
प्रातः प्रातरिति प्रवर्तितकथा निर्वेदमा तन्वती
रण्डा नक्तमनन्तजारसुरप्रीता सुखायास्तु वः ॥ २९ ॥
 
4055
 
कटी मुष्टियाह्या द्विपुरुषभुजयायमुदरं
स्तनौ घण्टालोली जघनमधिगन्तुं व्यवसितौ ।
स्मितं मेरीनादो मुखमपि च यत्तद्भयकरं
तथाप्येषा रण्डा परिभवति संतापयति च ॥ ३० ॥
 
कयोरप्येतौ ।
 
4056
 
यत्नोत्थापनमात्रनिःसहजरच्चर्मावशेषश्लथ-
भ्ररयच्छेफसि दुर्बलावल नव्यर्थोद्यमालिङ्गने ।
लज्जाधायिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे रते
यत्स्यात्तत्प्रतिभाव्य किं नु हसितुं युक्तं किमारोदितुम् ।॥ ३१ ॥
 
वृद्धेः ।
 
4057
 
खट्टा नितान्तलघुका शिथिलप्रताना
द्वेष्यः पतिः स च निरन्तर चाटुकारी ।
तत्रापि दैवहतिकाः खलु माघराज्यो
 
६१९
 
हा सह्यतां कथमयं व्यसनप्रपञ्चः ॥ ३२ ॥
कस्यापि ।
 
4058
 
शृणु सखि कौतुकमेकं ग्राम्येण तु कामिना यदद्य कृतम् ।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ।॥ ३३ ॥
 
कस्यापि ।
 
4059
 
यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति कामिनाम् ।
जघनेष्वेव तत्सर्वे पतत्यनपराधिषु ॥ ३४ ॥
 
कस्यापि ।