This page has not been fully proofread.

२८
 
शार्ङ्गधरपंद्धतिः
 
309
 
दरिद्रस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता ।
'जरगवधनः शंभुस्तथापि परमेश्वरः ॥ ३ ॥
विष्णुशर्मणः ।
 
310
 
संतोषामृततृप्तानां यत्मुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४ ॥
 
311
 
आगमिष्यन्ति ते भावा ये भावा मयि भाविताः ।
अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः ॥ ५ ॥
 
312
 
यो मे गर्भगतस्यापि वृत्ति कल्पितवान्स्वयम् ।
शेपवृत्तिविधाने च स किं सुप्नोथवा मृतः ॥ ६ ॥
 
313
 
आचेन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
मुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥ ७ ॥
 
314
 
पञ्चमेहाने षष्टे वा शाकं पचति यो गृहे ।
अनृणी चाप्रवासी च स वारिचर मोदते ।॥ ८ ॥
 
315
 
आत्माधीनशरीराणां स्वपतां निद्रया स्त्रया ।
कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥ ९ ।
 
316
 
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ।
उपानहूढपादस्य ननु चर्मावृतैव भूः ॥ १० ॥
 
भगवतो व्यासस्यैतौ ।
 
317
 
आरोग्य विद्वत्ता सज्जनमैत्री
 
महाकुले जन्म ।
 
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थः ॥ ११॥