शार्ङ्गधरपद्धतिः /628
This page has not been fully proofread.
अद्भुतरसनिर्देश:
विलोकयन्त्या रुदतोथ पक्षिण:
प्रिये स कीदृग्भविता तव क्षणः ॥ १७ ॥
एतौ श्रीहर्षस्य ।
4014
मध्याह्न दववह्निनोष्णसमये दन्दह्यमानागिरेः
कृच्छ्रान्निर्गतमुत्तृषं जलमथो वीक्ष्यैकरक्षाक्षमम् ।
प्रेम्णा जीवयितुं मिथः पिब पिबेत्युच्चार्य मिथ्या पिब-
निर्मास्यमपीतवारि हरिणद्वन्द्वं विपन्न वने ॥ १८ ॥
कस्यापि ।
4015
आदाय मांसमखिलं स्तनवर्जमङ्गा-
न्मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवल ग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥ १९ ॥
कस्यापि ।
अथाद्भुतरसनिर्देशः ॥ १४२ ॥
4
६१३
4016
कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पदयाननम् ।
व्यादेहीति विदारिते च वदने दृष्ट्वा समयं जग-
न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ १॥
कस्यापि ।
4017
पातुं त्रीणि जगन्ति संततमकूपारात्समभ्युद्धर-
न्धात्रीं कोलकलेवरः स भगवान्यस्यैकदंष्ट्राङ्कुरे ।
कूर्मः कन्दति नालति द्विरसन: पत्रन्ति दिग्दन्तिनो
मेरु: कोशति मेदिनी जलजति व्योमापि रोलम्बति ॥२॥
कस्यापि !
विलोकयन्त्या रुदतोथ पक्षिण:
प्रिये स कीदृग्भविता तव क्षणः ॥ १७ ॥
एतौ श्रीहर्षस्य ।
4014
मध्याह्न दववह्निनोष्णसमये दन्दह्यमानागिरेः
कृच्छ्रान्निर्गतमुत्तृषं जलमथो वीक्ष्यैकरक्षाक्षमम् ।
प्रेम्णा जीवयितुं मिथः पिब पिबेत्युच्चार्य मिथ्या पिब-
निर्मास्यमपीतवारि हरिणद्वन्द्वं विपन्न वने ॥ १८ ॥
कस्यापि ।
4015
आदाय मांसमखिलं स्तनवर्जमङ्गा-
न्मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवल ग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥ १९ ॥
कस्यापि ।
अथाद्भुतरसनिर्देशः ॥ १४२ ॥
4
६१३
4016
कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पदयाननम् ।
व्यादेहीति विदारिते च वदने दृष्ट्वा समयं जग-
न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ १॥
कस्यापि ।
4017
पातुं त्रीणि जगन्ति संततमकूपारात्समभ्युद्धर-
न्धात्रीं कोलकलेवरः स भगवान्यस्यैकदंष्ट्राङ्कुरे ।
कूर्मः कन्दति नालति द्विरसन: पत्रन्ति दिग्दन्तिनो
मेरु: कोशति मेदिनी जलजति व्योमापि रोलम्बति ॥२॥
कस्यापि !