This page has not been fully proofread.

६१२
 
शार्ङ्गधरपद्धतिः
 
4007
 
साक्षान्मघवतः पौत्रः पुत्रो गाण्डीवधन्वनः ।
स्वस्रीयो वामुदेवस्य तं गृध्राः पर्युपासते ॥ ११ ॥
 
4008
 
असहाय: सहायार्थी मामनुध्यातवान्ध्रुवम् ।
पीद्यमानः शरैस्तीक्ष्णैणद्रौणिकृपादिभिः ॥ १२ ॥
भगवतो व्यासस्यैते ।
 
4009
 
अक्षुद्रारिकृताभिमन्युनिधनप्रोद्भुततीत्रभ्रुत्रः
पार्थस्याकृतशात्रत्रप्रतिकृतेरन्तः शुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि न्रीडाजडा दृष्टयो
हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्राद्वहिः॥ १३ ॥
 
निशानारायणस्य ।
 
4010
 
कोहं ब्रूहि सखे स एव भगवानार्यः सखे राघवः
के यूयं बत नाथ नाथ किमिदं दासोस्मि ते लक्ष्मणः ।
कान्तारे किमिहास्महे बत सखे देव्या गतिर्मृग्यते
 
का देवी जनकाधिराजतनया हा जानकि कासि हा ॥ १४ ॥
 
महानाटकस्य ।
 
4011
 
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य प्रदातारं भर्तारं का न शोचति ॥ १५ ॥
वाल्मीकिमुनेः ।
 
4012
 
मदेकपुत्रा जननी जरातुरा
 
नवप्रसुतिर्नरटा तपस्विनी ।
 
गतिस्तयोरेष जनस्तमर्दय-
नहो विधे त्वां करुणा रुणद्धि न ॥ १६ ॥
 
-
 
4013
 
मदर्थसंदष्ट मृणालमन्थरः
 
प्रियः कियहूर इति त्वयोदिते ।