This page has not been fully proofread.

करुणरसनिर्देश:
 
4001
 
सा रसवत्ता विगता नवका विलसन्ति चरति नो कं कः ।
सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये ॥ ५ ॥
 
सुबन्धोः ।
 
4002
 
मांधाता स महीपतिः कृतयुगेलंकारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभव-
म्नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ ६ ॥
 
मुझं प्रति भोजराजस्य लेखः ।
 
4003
 
भगीरथाद्याः सगरः ककुत्स्थो
 
दशाननो राघवलक्ष्मणौ च ।
 
युधिष्ठिराद्याश्च बभूवुरेते
 
सत्यं क याता बत ते नरेन्द्राः ॥ ७॥
 
भगवतो व्यासस्य ।
 
4004
 
उत्खात
देव तमिवायतनं पुरारे-
रस्ता चलान्तरितचन्द्रमिवान्तरिक्षम् ।
 
हम्मीरभूभुजि गते सुरवेशम विश्वं
 
पश्यामि हारमिव नायकरत्नशून्यम् ॥ ८ ॥
 
देवेश्वरस्य ।
 
4005
 
इह खलु विषमः पुरा कृतानां
 
विलसति जन्तुषु कर्मणां विपाकः ।
 
हरशिरसि शिरांसि यानि रेजुः
 
शिव शिव तानि लुटन्ति गृध्रपाः ॥ ९ ॥
 
कस्यापि ।
 
4006
 
मातुलो यस्य गोविन्दः पिता यस्य धनंजयः ।
 
सोपि मृत्युवशं यातः कालो हि दुरतिक्रमः ॥ १० ॥