This page has not been fully proofread.

वीररसनिर्देश:
 
मुहुः पश्यञ्शृण्वत्रजनिचर सेनाकलकले
जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ ३० ॥
 
:
 
महानादकस्यैतौ ।
 
3991
 
वीरोसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं
यः पूजास्रजमुत्सुको घटयितुं देवस्य खड्ढाङ्गिनः ।
सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणा योद्यतः
साटोपं प्रमथैः कृतभ्रुकुटिभिः स्थित्वान्तरे वारितः ॥ ३१ ॥
 
बिल्हणस्य ।
 
६०९
 
3992
 
संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डल-
क्रीडा कृत्तपुनः प्ररूढशिरसो वीरस्य लिप्सोर्वरम् ।
याजादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु
त्वं वृण्वित्यभितो मुखानि स दशमीवः कथं वर्ण्यते ॥ ३२ ॥
 
मुरारेः ।
 
3993
 
सलीलया तानि न भर्तुरभ्रमो-
र्न चित्रमुचैःश्रवसः पदक्रमम् ।
अभिद्रुतः संयति येन केवलं
 
बलस्य शत्रु: प्रशशंस शीघ्रताम् ॥ ३३ ॥
माघकवेः ।
 
3994
 
आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान-
ज्याघात श्रेणिसंज्ञान्तरितवसुमती चक्र जैत्रप्रशस्तिः ।
वक्ष:पीठे घनास्त्रत्रणकिणकठिने संक्ष्णुवानः पृषत्का-
न्प्राप्तो राजन्यगोष्ठीवनगजमृगया कौतुकी जामदश्यः ॥३४॥
 
मुरारे: ।
 
3995
 
क्षुद्रा: संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ।