शार्ङ्गधरपद्धतिः /622
This page has not been fully proofread.
वीररसनिर्देश:
3977
परस्परेण क्षतयोः प्रहन-
रुक्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेपि कयोश्चिदासी-
देकाप्सर : प्रार्थितयोर्विवादः ॥ १७ ॥
3978
कश्चिद्विषत्खड्ग हतोत्तमाङ्गः
सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तमुराङ्गन: स्वं
नृत्यत्कबन्धं समरे ददर्श ॥ १८ ॥
कालिदासस्यैतौ ।
3979
ते क्षत्रियाः कुण्डलिनो युवानः
परस्परं सायकविक्षताङ्गाः ।
कुम्भेषु लग्नाः सुषुपुर्गजानां
कुचेषु लना इव कामिनीनाम् ॥ १९ ॥
S
3980
भूरेणुदिग्धा नवपारिजात-
स्रजो रजोवासित बाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणाः
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २० ॥
भगवतो व्यासस्यैतौ ।
६०७
3981
मां
जन्मेन्दोरमले कुले व्यपदिशस्यद्यपि धत्से गदां
दुःशासन कोष्णशोणितसुराक्षीवं रिपुं भाषसे ।
दर्पान्धो मधुकैटभद्दिषि हरावप्युद्धतं चेष्टसे
मत्रासान्नृपशो विहाय समरं पङ्केधुना लीयसे ॥ २१ ॥
नारायणभदृस्य ।
3977
परस्परेण क्षतयोः प्रहन-
रुक्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेपि कयोश्चिदासी-
देकाप्सर : प्रार्थितयोर्विवादः ॥ १७ ॥
3978
कश्चिद्विषत्खड्ग हतोत्तमाङ्गः
सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तमुराङ्गन: स्वं
नृत्यत्कबन्धं समरे ददर्श ॥ १८ ॥
कालिदासस्यैतौ ।
3979
ते क्षत्रियाः कुण्डलिनो युवानः
परस्परं सायकविक्षताङ्गाः ।
कुम्भेषु लग्नाः सुषुपुर्गजानां
कुचेषु लना इव कामिनीनाम् ॥ १९ ॥
S
3980
भूरेणुदिग्धा नवपारिजात-
स्रजो रजोवासित बाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणाः
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २० ॥
भगवतो व्यासस्यैतौ ।
६०७
3981
मां
जन्मेन्दोरमले कुले व्यपदिशस्यद्यपि धत्से गदां
दुःशासन कोष्णशोणितसुराक्षीवं रिपुं भाषसे ।
दर्पान्धो मधुकैटभद्दिषि हरावप्युद्धतं चेष्टसे
मत्रासान्नृपशो विहाय समरं पङ्केधुना लीयसे ॥ २१ ॥
नारायणभदृस्य ।