This page has not been fully proofread.

६००
 
शार्ङ्गधरपद्धतिः
 
3940
 
द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर्ज्वलत्युपरि तूलपटो गरीयान् ।
अङ्गानुकूलमनुरागवशं कलत्र-
मित्थं करोति किमसौ स्वपतस्तुषारः ॥ ६ ॥
 
कस्यापि ।
 
3941
 
चुल्हीसीमाने गोरसाईमशनं भुक्त्वा परीत्याभकै-
रभ्याशे सुकृषीक्षुयन्त्रनिनदं हर्षात्समाकर्णयन् ।
शेते संहतगोगणोष्मणि गृहे स्रस्ताम्बरां गेहिनी -
मालिङ्गयागणयन्निशामु तुहिनं प्रोड्डामरः पामरः ॥ ७ ॥
 
कस्यापि ।
 
अथ दृङ्गीलनक्रीडा ।
 
3942
 
नैतस्याः प्रसूतिइयेन सरले शक्ये पिधातुं दृशौ
सर्वत्रैव विलोक्यते मुखशारीज्योत्स्नावितानैरियम् ।
इत्थं बालतया सखीभिरसकृड्डङ्गीलनाकेलिषु
व्याषिद्धा रजनीमुखं च नयने स्वे गर्हते कन्यका ॥ ८ ॥
 
कस्यापि ।
 
3943
 
न पाणिप्रच्छाद्यं नयनयुगमत्यायतमिदं
नितम्बस्यौदार्यात्वरितगतियोगोप्यसुलभः ।
 
अतिस्वल्पी पाणी स्तनभनिरोधान मिलितौ
निमीलक्रीडायां कलुषयसि मुग्धे किमिति नः ॥ ९ ॥
 
कस्यापि ।
 
अथ शिशिरवायवः ।
 
3944
 
-
 
केशानाकुलयन्दृशी मुकुलयन्वासो बलादाक्षिप-
नातन्वन्पुलकोद्गमं प्रकटयन्नावेगकम्पं गतेः ।