This page has not been fully proofread.

शिशिरस्वभावाख्यानम्
 
3934
 
अन्योन्याहतिदन्तनाद मुखरं प्रहं मुखं कुर्वता
नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कण्डूयता ।
हा हा होत सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं
पुण्याग्निः पथिकेन पीयत इव ज्वालाहत मश्रुणा ॥ १६ ॥
 
बाणभहस्य ।
 
अथ शिशिरस्वभावाख्यानम् ॥
 
१३८ ॥
 
3935
 
अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमवलयम् ।
अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ १ ॥
अमृतवर्धनस्य ।
 
3936
 
वह्नेः शक्तिर्जलमिव गता दर्शनाद्दाहवृत्ते-
नित्योद्गन्धे नवमरुबके वर्तते पुष्पकार्यम् ।
शीतत्रासं दधदिव रविर्याति सिन्धोः कृशानुं
शीतैर्भीता इव च दिवसाः सांप्रतं संकुचन्ति ॥ २ ॥
 
राजशेखरस्य ।
 
3937
 
प्रावरणैरङ्गारैर्गर्भगृहैः स्तनतटैश्च दयितानाम् ।
 
संतर्जितमाद्यानां निपतति शीतं दरिद्वेषु ॥ ३ ॥
 
कस्यापि ।
 
3938
 
कारणोत्पन्नकोपोपि सांप्रतं प्रमदाजनः ।
 
निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥ ४॥
 
महामनुष्यस्य ।
 
3939
 
पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना:
 
कान्ता नैव गृहे गृहं न च दृढं जात्यं न काश्मीरजम् ।
ताम्बूलं नवतूलिका नवपटी तैलं न गन्धाविलं
सद्यः पाचितसाईका न वटकाः शीतं कथं गम्यते ॥ ५ ॥
 
श्वेताम्बरश्रीचन्द्रस्य ।