This page has not been fully proofread.

५९२
 
शार्ङ्गधरपद्धतिः
 
न तदिह वनं नासौ मार्गो न तच्च धरातलं
विरहगलितैस्तन्व्या नो यत्प्लुतं नयनाम्बुभिः ॥ ३७ ॥
 
कस्यापि ।
 
3899
 
प्रसरदलकाकीर्णे कर्णे न केकिरुतं श्रुतं
श्वसितविजितो वातो प्रातो न वा कुंटजोत्कटः ।
न च परिचिता सा वा संपत्स्नुताश्रुणि लोचने
तदपि किमपि प्रावृश्यामा दुनोति वियोगिनीम् ।॥ ३८ ॥
 
कस्यापि ।
 
3900
 
मेघैर्व्योम नवाम्बुभिर्वसुमती विद्युल्लताभिर्दिशो
धाराभिर्गगनं वनानि कुटजैः पूरैर्वृता निम्नगाः ।
एकां घातयितुं वियोगविधुरां दीनां वराकीं स्त्रियं
प्रावृट्काल हताश वर्णय कृतं मिथ्या किमाडम्बरम् ॥३९॥
 
विज्जकायाः ।
 
3901
 
वाता वान्तु कदम्बरेणुशवला नृत्यन्तु सर्पद्विषः
सोत्साहा नववारिभारगुरत्रो मुञ्चन्तु नादं घनाः ।
मनां कान्तवियोगशोकजलधौ मां वीक्ष्य दीनाननां
विद्युत्किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वे समाने सति ॥ ४० ॥
 
विद्यापतेः ।
 
अथ शरत्स्वभावाख्यानम् ॥ १३६ ॥
 
3902
 
अथ प्रसन्नेन्दुमुखी सिताम्बरा
समाययावत्पलपत्रलोचना ।
सपङ्कजा श्रीरिव गां निषेवितुं
सहंसवालव्यजना शरद्वधूः ॥ १ ॥
 
महामनुष्यस्य ।