This page has not been fully proofread.

वर्षास्वभावाख्यानम्
 
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ ३२ ॥
 
कस्यापि ।
 
3894
 
भ्रातः पान्थ प्रसीद प्रतिविरम समुत्सृज्य बालामकाण्डे
गन्तुं बाष्पाम्बुपूरप्लुतनयनमुखीं प्रेयसीं ते न युक्तम् ।
वृत्तं ग्रामेतिकष्टं यदिह गृहपतेः प्रोषितस्य प्रियाया
मुक्ताक्रन्दांस्त्वमेतान्सलिलवितरणे निर्गतान्पश्य बन्धून् ॥ ३३ ॥
 
3895
 
शङ्ककस्य ।
भद्रात्र ग्रामके त्वं वससि परिचयस्तोस्त जानासि वार्त्ता-
मस्मिन्नध्वन्यजाया जलधररसितोत्का न काचिद्विपन्ना ।
इत्थं पान्थः प्रवासावधिदिनविगमापायशङ्की प्रियायाः
पृच्छन्वृत्तान्तमारात्स्थितनिजभवनोप्याकुलो न प्रयाति ॥ ३४ ।
 
भीमस्य ।
 
अथ पथिक कामिनी ।
 
3896
 
अदृष्टपूर्वमस्माभिर्यदेवं दृश्यतेधुना ।
विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥३५ ॥
 
कस्यापि ।
 
3897
 
शिशिरसीकर वाहिनि मारुते
 
चरति शीतभयादिव सत्वरः ।
मनसिजः प्रविवेश वियोगिनी -
हृदयमाहितशोकहुताशनम् ॥ ३६ ॥
 
५९१
 
कुमारदासस्य ।
 
3898
 
विरमत घनाः किं मो वृष्टया मुधैव विसृष्टया
व्रजत ककुभं कामप्यन्यां मनोरुचिरामितः ।