This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
धाराम्भ: कणवाहिशीतमरुति प्राणान्पयो दागमे
 
हा हा हास्यति मुग्धिका नववधूरित्यध्वगः क्रन्दति ॥ २७ ॥
 
कस्यापि ।
 
3889
 
श्रुत्वा बालमृगीविलोलनयना शब्दं घनानां पुरा
भीत्या वक्षसि संसृतापि निविडं भूयः समालिङ्गति ।
या वॠादपहृत्य गोपितवती कण्ठे ममैवाननं
सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम् ॥२८॥
दुर्गसेनस्य ।
 
3890
 
रसति तरुणीकेशश्यामे पयोभृति निर्भरं
स्फुरति चपले वारं वारं क्षणद्युतितेजसि ।
उपगुरुजनं मन्ये दैन्यात्पराङ्मुख सुतया
 
निभृतनिभृतं मन्दोच्छ्वासं तया बत रुद्यते ॥ २९ ॥
 
जीवनागस्य ।
 
3891
 
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा
 
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।
आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं
मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ३० ॥
 
कस्यापि ।
 
3892
 
निशीथे लीनानां झागति तडितां वीक्ष्य विषयं
घनानामाभोगं रसिकपथिके नोन्मुखदृशा ।
न गीतं सोत्कण्ठं न च रुदितमुत्कण्ठतरलं
न मुक्ता निःश्वासाः स्फुटदनुमतं किं नु हृदयम् ॥ ३१ ॥
 
कस्यापि ।
 
3893
 
ग्रामेस्मिन्पथिकाय पान्थ वसतिर्देवाधुना दीयते
रात्रावत्र विवाहमण्डपतले पान्धः प्रसुप्तो युवा ।