This page has not been fully proofread.

५८८
 
शार्ङ्गधरपद्धतिः
 
यदि प्रसादाल्लभते कवित्वं
जानाति तद्वर्णयितुं मनोभूः ॥ १६ ॥
 
3878
 
प्रसार्य पादौ विहितस्थितीनां
दोलासु लोलांशुकपलवानाम् ।
मनोरथानामपि यन्त्र गम्यं
 
तहूटुमापुः सुदृशां युवानः ॥ १७ ॥
 
3879
 
उन्नमय दूरं मुहुरानमन्त्यः
 
कान्ताः श्लथीभूतनितम्बबिम्बाः ।
दोलाविलासेन जितश्रमत्वा-
त्प्रकर्षमापुः पुरुषायितेषु ।॥ १८ ॥
 
3880
 
बिल्हणस्यैतौ ।
 
प्रत्यासन्नसखीकराम्बुजयुगप्रेडोलितां प्रेमिका-
मारुह्येय मुदस्तहारलतिका व्यावृत्ततुङ्गस्तनी ।
दृष्टादृष्टमुखी गतागतवशादालोलमानांशुका
 
तन्वङ्गी गगने करोति पुरतः शातहूदं विभ्रमम् ॥ १९ ॥
 
नायकुमारस्य ।
 
अथ वर्षावायत्रः ।
 
3881
 
धाराधीतं धुनानाः शशधरधवलं केसर केतकीनां
कैलासे किंनरीणां चलदलकलतालास्यलीलां दधानाः ।
आमूलं मानिनीनां मनसि च विहितं मानमुन्मूलयन्तो
वान्त्येते वारिवाह व्यतिकरशिशिराः प्रावृषेण्याः समीराः ॥२०॥
 
कस्यापि ।
 
3882
 
ते ते दुरतिक्रमक्रममिलद्धर्मोर्भिमर्मच्छिदः
 
कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलाः /