This page has not been fully proofread.

ग्रीष्मस्वभावाख्यानम्
 
झिल्लीकाझल्लरीणां बधिरितककुभं झंकृतं खे क्षिपन्तः
शिञ्जानाश्वत्थपञ्चप्रकरझणझणाराविणो वान्ति वाताः ॥ २८ ॥
 
बाणभट्टस्य ।
 
3852
 
व्योमव्यालोलमुक्ताफलधवलगलद्विन्दु संदोहगर्भा-
नम्भोदान्भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः ।
एते रक्षोमृगाक्षीगतलुलितमरुत्क्षोभ संरम्भरूक्षा
 
वाताः पातालकुक्षिस्थितमपि सलिलं तत्क्षणाद्भक्षयन्ति ॥ २९ ॥
श्रीदेवदासदेवानाम् ।
 
3853
 
आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः
 
संतप्ताध्वगमुक्त खेदविषमश्वासोष्मसंवादिनः ।
तृष्णार्ता जगरायतास्य कुहर क्षिप्रप्रवेशोत्कटा
भ्रूमङ्गैरिव तर्जयन्ति पवना दग्धस्थलीकज्जलैः ॥ ३० ॥
 
क्षेमेन्द्रस्य ।
 
५८३
 
अध ग्रीष्मपथिकः ।
 
3854
 
सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुषि
क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि ।
शुष्यत्स्रोतसि तमभूरिरजसि ज्वालायमानार्णसि
ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥३१॥
 
3855
 
ग्रीष्मोष्मलोष शुष्यत्पयसि बकभयोद्धान्तपाठीनभाजि
प्रायः पकमात्रं गतवति सरसि स्वल्पतोये लुठित्वा ।
कृत्वा कृत्वा जलाकृतमुरसि जरत्कर्पटा प्रपायां
तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्वन्पिपासुः॥३२॥
 
3856
 
वाता
 
कीर्णविशीर्णवीरणतृणश्रेणीझणत्कारिणि
ग्रीष्मे सोमणि चण्डसूर्यकिरणप्रक्काथ्यमानाम्भसि ।