This page has not been fully proofread.

५७६
 
शार्ङ्गधरपद्धतिः
 
लोलन्तः केरलीनां कुचकलशल सत्कुङ्कुमालेपनेषु
लिष्यन्तो मालवीनां मलयजमृदुला: कञ्चुलीर्वान्ति वाताः ॥ ३३ ॥
 
श्रीधनददेवानाम् ।
 
3816
 
ये दोलाकेलिकाराः किमपि मृगदृशां मानतन्तुच्छिदो ये
सव्यः शृङ्गारदीक्षाव्यतिकरगुरवी ये च लोकत्रयेपि ।
ते कण्ठे लोलयन्तः परभृतवयसां पञ्चमं रागराजं
वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥३४॥
 
कस्यापि ।
 
अथ वसन्तपथिकः ।
 
3817
 
हे पान्थाः स्त्रगृहाणि गच्छत सुखं सेवाक्षणो मुच्यतां
मानं मानिनि मुञ्च वल्लभजने कोपानुबन्धेन किम् ।
आयातः कुसुमाकरः क्षपयति प्राणान्वियोगातुरे-
वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया ॥ ३५ ॥
 
3818
 
वक्रेण शिरसि निहितो नित्यं रुधिरारुणेन दुर्वारः ।
मत्तद्विप इव पथिकः किंशुककुसुमाङ्कुशेन धृतः ॥ ३६ ॥
 
3819
 
एतस्मिन्दाक्षिणात्यानिल चलितलतालीनमत्तालिमाला-
पक्षक्षोभावधूतच्युतवहलरजोहादिह वसन्ते ।
प्रेमस्वेदार्द्रबाहुलथवलयलस प्रौढसी मन्तिनीनां
मन्दः कण्ठग्रहोपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ ३७॥
 
केषामध्येते ।
 
3820
 
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कर-
क्रीडत्कोकिलकाकली कलकलैरुद्गीर्णकर्णज्वराः ।