This page has not been fully proofread.

वसन्तस्वभावाख्यानम्
 
अमी चैत्रे मैत्रावरुणितरुणी केलि कडेल्लिमल्ली-
चलवल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ २८ ॥
 
-
 
3811
 
कावेरीतीरभूमी रुहभुजगवधूभुक्तमुक्तावशिष्टः
कार्णाटीचीनपीन स्तनवसनद शान्दोलनस्पन्द
मन्दः ।
लोलल्लाटीललाटालकललितलतालास्यलीलाविलोलो
 
हा कष्टं दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः । २९ ॥
 
राक्षसपण्डितयोरेती ।
 
3813
 
3812
 
चञ्चत्कर्पूरचौरा मलयगिरिगुरुमावदावादवाप्ता
मन्दानन्दैर्मिलिन्दैरहमहमिकयानुद्रुता दूरपान्थाः ।
कावेरीवारिसेकाविरलतरतरनीरवानीरसिक्ता
मुक्तार्द्राः खेदनिद्रालव इव पवनास्तालवन्यां विशन्ति ॥ ३० ॥
 
कस्यापि ।
 
५७५
 
चूतश्रेणी परिमलमुषश्चञ्चरीकानुयाता
भूयो भूयः कुबलयकुटीकोटरे लीयमानाः ।
मन्द मन्द सुरतविरतौ वान्ति सीमन्तिनीनां
गण्डाभोगश्रमजललवग्राहिणो गन्धवाहाः ॥ ३१ ॥
 
कस्यापि ।
 
3814
 
भिन्दन्तचन्दनालीं बकुलमुकुलजां धूलिमुडूलयन्त-
थुम्बन्तभूतवाटी परिमललहरीं चम्पकान्कम्पयन्तः ।
आरादारामसीमातटघटित घटी यन्त्र निर्धातवारां
धारामाराधयन्तः श्रमजलभिदुरा वान्त्यमी गन्धवाहाः ॥ ३२ ॥
 
कस्यापि ।
 
3815
 
लीलादोलातिखेलार सरभसलसच्ची न चेलाञ्चलानां
● चोलीनामापिबन्तो मृगमदसुरभिस्वेदबिन्दून मन्दान् ।