This page has been fully proofread once and needs a second look.

४४
 
शार्ङ्गधरपद्धतिः
 

279
 

कर्णस्त्वचं शिविबिर्मामांसं जीवं जीमूतवाहनः ।
 

ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ १२ ॥
 

280
 

द्विः शरं नाभिसंधत्ते द्वि: स्थापयति नाश्रितान् ।
 
:
 
दि

द्विर्ददा
ति न चार्थिभ्यो रामो हिन द्विर्नाभिभाषते ॥ १३ ॥

केषामध्प्ये
 
ते ।
281
 

दाता नीचोषिपि सेव्यः स्यान्निष्फलो न महानपि !

जलार्थी वारिधिं त्यक्त्वा पश्य कपकूपं निषेवते ॥ १४ ॥
 

-----------
अथ तेजस्विप्रशंसा ॥ १७ ॥
 

282
 
वा

बा
लस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।

तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ १ ॥
 

283
 

सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

प्रकृतिरियं सच्त्त्ववतां न खलु वयस्तेजसो हेतुः ॥ २ ॥
 

284
 

तेजांसि यस्य प्रशमं प्रयान्ति

धाराप्रहारेण स वह्निरन्यः ।

अयं पुनर्वाडवनामधेयः
 

समुद्रमापीय बिभर्ति तेजः ॥ ३ ॥
 

285
 

एक: स एव तेजस्वी सैहिकेयः सुरद्विषाम् ।

शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥ ४ ॥
 

केषामध्प्येते ।
 

286
 

मौनी पादप्रहारेपि न क्षमी नीच एव सः J
 

आकृष्टशस्त्रो मित्रेपि न तेजस्वी खलो हि सः ॥ ५ ॥
 

क्षेमेन्द्रस्य ।