This page has not been fully proofread.

४४
 
शार्ङ्गधरपद्धतिः
 
279
 
कर्णस्त्वचं शिविर्मासं जीवं जीमूतवाहनः ।
 
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ १२ ॥
 
280
 
द्विः शरं नाभिसंधत्ते द्वि: स्थापयति नाश्रितान् ।
 
:
 
दिति न चार्थिभ्यो रामो हिनभिभाषते ॥ १३ ॥
केषामध्ये ।
 
281
 
दाता नीचोषि सेव्यः स्यान्निष्फलो न महानपि !
जलार्थी वारिधिं त्यक्त्वा पश्य कप निषेवते ॥ १४ ॥
 
अथ तेजस्विप्रशंसा ॥ १७ ॥
 
282
 
वालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ १ ॥
 
283
 
सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सच्ववतां न खलु वयस्तेजसो हेतुः ॥ २ ॥
 
284
 
तेजांसि यस्य प्रशमं प्रयान्ति
धाराप्रहारेण स वह्निरन्यः ।
अयं पुनर्वाडवनामधेयः
 
समुद्रमापीय बिभर्ति तेजः ॥ ३ ॥
 
285
 
एक: स एव तेजस्वी सैहिकेयः सुरद्विषाम् ।
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥ ४ ॥
 
केषामध्येते ।
 
286
 
मौनी पादप्रहारेपि न क्षमी नीच एव सः J
 
आकृष्टशत्रो मित्रेपि न तेजस्वी खलो हि सः ॥ ५ ॥
 
क्षेमेन्द्रस्य ।