This page has not been fully proofread.

37
 
वसन्तस्वभावाख्यानम्
 
भ्रमन्भिक्षाहेतोरधिनगरि बुद्धोसि न मया
स्वयैतावद्वेषः पथिकं न विधेयः पुनरपि ॥ १८ ॥
 
भिक्षाटनस्यैते ।
 
५६९
 
3779
 
आयातासि विमुञ्च वेपथुभरं दृष्टासि केनापि नो
नीलं चोलममुं विमुञ्च हरतु स्त्रेदं निशीथानिलः ।
इत्यन्तर्भयसन्नकण्ठम सकृद्यामीति तल्पं गता
वस्ती परिरभ्यते सुकृतिभिः स्त्रैरं नवस्वैरिणी ॥ १९ ॥
 
कस्यापि ।
 
3780
 
सत्री डार्धनिरीक्षणं यदुभयोर्यहूतिसंप्रेषण -
 
मद्य वो भविता समागम इति प्रीतिप्रसाद यः ।
प्राप्ते कालसमागमे सरभसं यचुम्बनालिङ्गनं
तत्कामस्य फलं तदेव सुरतं शेषा पशूनां स्थितिः ॥२०॥
 
3781
 
सुखशय्या ताम्बूलं त्रिस्रग्धाश्लेषत्रुम्बनादीनि ।
तुलयन्ति न लक्षांशं त्वरितक्ष चौर्यरतस्य ॥ २१ ॥
 
कस्यापि ।
 
3782
 
इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते
नोच्यासा हृदयं दहन्त्यशिशिरा नोपैति कार्य वपुः ।
स्वाधीनामनुकूलिकां स्वगृहणीमालिङ्गय यत्सुप्यते
तल्कि प्रेम गृहाश्रमत्रतमिदं कष्टं समाचर्यते ॥ २२ ॥
 
अय ऋतुवर्णने वसन्तस्वभावाख्यानम् ॥ १३३
 
11
 
3783
 
असौ मरुचुम्बितचारुकेसरः
प्रसन्नताराधिपमण्डलामणीः ।