This page has not been fully proofread.

सतीवर्णन
कुलवधूवृत्ते
 
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
 
कोयं का वयमत्र किं नु सुरतं स्वल्पापि मे न स्मृतिः॥१॥
 
अमरुकस्य ।
 
3748
 
धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलनेपि याः
प्रागल्भ्यं रचयन्ति मन्मथविधावालम्ब्य धैर्य महत् ।
अस्माकं तु तदीयपाणिमुकुलेनोन्मोचयन्त्यं शुकं
कोयं का वयमत्र किं च सुरतं नैषा स्मृतिर्जायते ॥१०॥
 
3749
 
किमपि कान्तभुजान्तरवर्तिनी
कृतवती यदियं कलभाषिणी ।
 
तदनुकृत्य गिरा गुरुसंनिधौ
 
हियमनीयत सारिकया वधूः ॥ ११ ॥
कस्यापि ।
 
५६३
 
अथ सतीवर्णनकुलवधूवृत्ते ॥ १३१ ॥
 
3750
 
निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भव
स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि ।
भर्तुमित्रजने सनर्मवचना खिन्ना च तरिषु
प्रायः संवननं नतभ्रु तदिदं वीतौषधं भर्तृषु ॥ १ ॥
 
राजशेखरस्य ।
 
3751
 
लानाम्भो बहु साविता रसवती देवाग्निकार्योचितः
संभारो रचितो विशुद्धवसने कालोचिते योजिते ।
स्नानं नाथ विधीयतामतिथयः सीदन्ति नान्या त्वरा
धन्यं बोधयते शनैरिति पतिं मध्याह्नतं सती ॥ २ ॥
 
पिकस्य ।