This page has not been fully proofread.

५६२
 
शार्ङ्गधरपद्धतिः
 
3742
 
बहु जगद पुरस्तात्तस्य मत्ता किलाह
चकर च किल चाटु प्रौढयोषिइदस्य ।
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
व्यपगतमदयाह्नि त्रीडितं मुग्धवध्वा ॥ ४ ॥
 
माघकवेः ।
 
3743
 
दंपत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातगुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चवाः पुढे
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ ५॥
 
कस्यापि ।
 
3744
 
दर्पणेषु परिभोगदर्शिनी
 
पृष्ठतः प्रणयिनो निषेदुषः ।
 
प्रेक्ष्य विम्बमनुबिम्बमात्मनः
कानि कानि न चकार लज्जया ॥ ६ ॥
 
3745
 
रतखिन्नतनुं प्रातर्लज्जानम्रमुखीं वधूम् ।
स्मरन्तीं रात्रिचरितं दृष्ट्वानोति न को मुदम् ॥ ७ ॥
 
शार्ङ्गधरस्य ।
 
कालिदासस्य ।
 
3746
 
धन्यासि या कथयसि प्रियसंगमेपि
 
नर्मोक्तिचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
 
सख्यः शपामि यदि किंचिदपि स्मरामि ॥ ८ ॥
 
विज्ञकायाः ।
 
3747
 
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
हासो विश्लथमेखलागुणधृतं किंविनितम्बे स्थितम् ।