This page has not been fully proofread.

५५८
 
शार्ङ्गधरपद्धतिः
 
प्रातस्त्यस्तूर्यनादः स्थगयति गगनं मांसल पांमुतल्पा-
दस्त्रल्पादुत्थितानां नरवरकरिणां शृङ्खलाशिञ्जितेन ॥६
 
कस्यापि ।
 
3723
 
अविरतमविरामा रागिणां सर्वरात्रं
नवनिधुवनलीला: कौतुकेनाभिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसंप-
नयनमिव सनिद्रं घूर्णते दैपमार्चः ॥ ७ ॥
 
3724
 
कुमुदवनमपनि श्रीमदम्भोजखण्डं
 
त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरोर्चिर्याति शीतांशुरस्तं
हतविधिललितानां ही विचित्रो विपाकः ॥ ८ ॥
 
3725
 
लुलितनयनताराः क्षामवक्त्रेन्दुविम्बा
 
रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रंसिनः केशपाशा-
नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ ९ ॥
 
माघकवेः ।
 
3726
 
ये कुण्ठीकृतवल्लभप्रणतयः शस्त्रैरनङ्गस्य ये
न प्राप्ताञ्च निशीथिनीपतिकरैः शैथिल्यवीथीमपि ।
ते निःशङ्कविटङ्कतालुतुमुलप्रोतप्लुतप्लावितै-
विन्नाः कुक्कुटकूजितैमृगदृशां मानग्रहग्रन्थयः ॥ १० ॥
 
बिल्हणस्य ।
 
3727
 
आये जग्मुषि ताम्रचूडरटिते श्रोत्रं प्रबुद्धा जवा-
त्किंचिह्नासवदिद्भुखं प्रविकसदृष्ट्वा गवाक्षाध्वना ।