This page has not been fully proofread.

प्रभातवर्णनम्
 
क्षण क्षीणास्तारा नृपतय इवानुद्यमपरा
 
न दीपा राजन्ते द्रविणरहिताना मित्र गुणाः ॥ १ ॥
 
3718
 
विरलविरलीभूतास्ताराः कलौ सुजना इव
व्यपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनः ।
मन इत्र मुनेः सर्वत्रापि प्रसन्नमभून्नभो
विगलति निशा क्षिप्रं लक्ष्मीरनुद्यमिनामित्र ।॥ २ ॥
 
एतौ भोजराजकविवर्गस्य ।
 
3719
 
व्रजत्यपरवारिधि रजतपिण्डपाण्डुः शशी
नमन्ति जलबुद्बुदद्युतिसपङ्गयस्तारकाः ]
कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुरा-
चकोरनयनारुणा भवति दिक्च सौत्रामणी ॥ ३ ॥
 
कस्यापि ।
 
3720
 
दिशि दिशि मृगयन्ते वल्हवा वत्समेते
मुदुरपगतनिद्राः सप्तयो द्वेषितेन ।
अयमपि च सरोषैः कामिभिः श्रयमाणो
नदति मधुरतारं ताम्रचूडो विहंगः ॥ ४ ॥
 
कस्यापि ।
 
3721
 
यः सैन्ये स्मरपार्थिवस्य विरहिप्रत्यर्थिनामग्रणी-
ज्योत्स्ना निर्झर मुज्झति स्म जगतां यस्तापनिर्वापणम् ।
सोयं तारकनायकः किमपरं शृङ्गारसंजीवनं
जातः पृष्ठपरागपाण्डुरजरत्कूष्माण्डपिण्डाकृतिः ॥ ५॥
 
3722
 
भिन्दानो मानिनीनां पतिषु रुपमयं हर्म्यपारावतेभ्यो
वाचालत्वं ददानः कवितृषु कविताप्रातिभं संदधानः ।
 
५५७