This page has not been fully proofread.

निशीथ क्रीडनादिकम्
 
अपि विचलितस्कन्धावारे गते सुरताहवे
त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ ६॥
 
कस्यापि ।
 
3709
 
निर्वृत्ते सुरतोत्सत्रे बहुविधे जातेधिकङ्ग कमे
तल्पे स्वेदनलार्द्र चन्दनमये किंचिद्रहीताम्बरे ।
सान्द्रस्नेहवशाद्विशेषविषयव्यासङ्गा जेह्मात्मनो-
दैपत्योः स्मरघस्मरातुरतया भूयोपि जाता स्पृहा ॥ ७ ॥
 
कस्यापि ।
 
अथ निशीथक्रीडनादिकम् ॥ १२७ ॥
 
3710
 
शमितानिखिलदीपे सुप्तनिद्रालुलोके
रतपरवशचित्ता मध्यरात्रे विबुद्धाः ।
 
प्रथमसुरतविनां मुग्धिकां बोधयन्तो
बहुदृढपरिरम्भैः कामुकाः खेदयन्ति ॥ १ ॥
 
शार्ङ्गधरस्य ।
 
3711
 
वदनशशिनः स्पर्शे शीतादिवागतवेपथुः
 
स्तनयुगलके भ्रान्त्वा तुङ्गे निविष्ट इव श्रमात् ।
ज्वलितमदनाङ्गारे तन्व्यास्ततो जघनस्थले
सपुलकजलः पत्युः पाणिर्विलीन इवाभवत् ॥ २ ॥
 
कस्यापि ।
 
3712
 
रतिकृति गते मायानिद्रां प्रवर्तितचुम्बना
पुलकपयसा तत्त्वं मत्वा मुखादहतानना ।
कृतकशयनो निग्राह्योसीत्युदीर्य कलं वधू-
घेणितमधरं कृत्वा दन्तैरपूरयत स्पृहाम् ॥ ३ ॥
 
कस्यापि ।