This page has been fully proofread once and needs a second look.

४२
 
शार्ङ्गधरपद्धतिः
 
262
 

262
ब्रूत नृतनकृकूष्माण्डफलानां के भवन्त्यमी ।

अङ्गुलीदर्शनाद्येन विलीयन्ते मनस्विनः ॥ ११ ॥
 

कयामध्प्येते ।
 

263
 

ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।
दाक

शफ
रीस्कुरितैतेनाब्धेः क्षुब्धता जातु जायते ॥ १२ ॥
 

264
 

कुसुमस्तकस्यैत्र इवीयेव द्वयी वृत्तिर्मनस्विनः ।
 

मूर्तिध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १३ ॥

एतौ भर्तृहरेः ।
 

265
 

पादाहतं यदुत्थाय सूमूर्धानमधिरोहति ।
 

स्वस्थादेवापानपमानेपि देहिनस्तद्वरं रजः ॥ १४ ॥
 
266
 

266
मा जीवन्यः परावज्ञादु:खदग्धोपि जीवति ।

तस्याजननिरेवास्तु जननीकेक्लेशकारिणः ॥ १५ ॥
 

267
 

मृमूयातमघातमध्नन्तः परात्रोन्नोद्यन्ति मानिनः ।

प्रध्वंसितान्धत मतमसस्तत्रोदाहरणं रविः ॥ १६ ॥
 

एते माकवेः ।
 

--------------
अथोदारप्रशंसा ॥ १६ ॥
 

268
 

आकारमात्रविज्ञानसंपादितमनोरथाः ।
 

ते धन्या ये न शृण्वन्ति दीनाः प्रणायणयिनां गिरः ॥ १ ॥
 

269
 

देहि देहीति जल्पन्ति त्यागिनोप्यर्थिनोपि च ।

आलोकयन्ति रभसादस्ति नास्तीति न क्वचित् ॥ २ ॥