This page has not been fully proofread.

४२
 
शार्ङ्गधरपद्धतिः
 
262
 
ब्रूत नृतनकृष्माण्डफलानां के भवन्त्यमी ।
अङ्गुलीदर्शनाद्येन विलीयन्ते मनस्विनः ॥ ११ ॥
 
कयामध्येते ।
 
263
 
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।
दाकरीस्कुरितैनाब्धेः क्षुब्धता जातु जायते ॥ १२ ॥
 
264
 
कुसुमस्तवकस्यैत्र इवी वृत्तिर्मनस्विनः ।
 
मूर्ति वा सर्वलोकस्य शीर्यते वन एव वा ॥ १३ ॥
एतौ भर्तृहरेः ।
 
265
 
पादाहतं यदुत्थाय सूर्धानमधिरोहति ।
 
स्वस्थादेवापानपि देहिनस्तरं रजः ॥ १४ ॥
 
266
 
मा जीवन्यः परावज्ञादु:खदग्धोपि जीवति ।
तस्याजननिरेवास्तु जननीकेशकारिणः ॥ १५ ॥
 
267
 
समृलयातमनन्तः परात्रोद्यन्ति मानिनः ।
प्रध्वंसितान्धत मतस्तत्रोदाहरणं रविः ॥ १६ ॥
 
एते मायकवेः ।
 
अथोदारप्रशंसा ॥ १६ ॥
 
268
 
आकारमात्रविज्ञानसंपादितमनोरथाः ।
 
ते धन्या ये न शृण्वन्ति दीनाः प्रणायनां गिरः ॥ १ ॥
 
269
 
देहि देहीति जल्पन्ति त्यागिनोप्यर्थिनोपि च ।
आलोकयन्ति रभसादस्ति नास्तीति न कचित् ॥ २ ॥