This page has not been fully proofread.

५५०
 
शार्ङ्गधरपद्धतिः
 
3683
 
गाढालिङ्गनवामनी कृतकुचप्रोद्भूतरोमोगमा
सान्द्रस्नेहरसातिरेकविगलच्छ्रीमनितम्बाम्बरा ।
 
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ५॥
अमरुकस्यैतौ ।
 
3684
 
दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैरथाक्रन्दितम् ।
प्रियैः समयोषितां तनुविखण्यमानेधरे
परव्यसनकातराः किमिव कुर्वतां साधवः ॥ ६ ॥
 
कस्यापि ।
 
3685
 
धमिलो भङ्गमेतु प्रविशंतु तिलक: केशपाशान्धकारं
पत्राली गण्डपालीं त्यजतु च विवरं कर्णयोर्गन्तुकामा ।
वामायाः कान्तदन्तक्षतततिसहने त्वेक. एवाधरोसौ
वीरः कामाहवेस्मिन्निति वदति मुहुर्नपुरः काणभङ्गया ॥७॥
 
भानुपण्डितस्य ।
 
3686
 
दोय संयमितः पयोधरभरेणापीडितः पाणिजै-
राविद्धो दशनैः क्षताधरपुटः श्रोणीतले नाहतः ।
हस्तेनानमितः करेधरसुधास्यन्देन संमोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥८॥
 
3687
 
ईषन्मीलितदृष्टिमुग्धहसितं सीत्कारधारावशा-
दव्यक्ताकुल
केलिका कुविकसहन्तांशुधौताधरम् ।
श्वासोत्कम्पिपयोधरोपरिपरिष्वक्तं कुरङ्गीदृशी
हर्षोत्कर्षविमुक्त निःसहतनोर्धन्यो धयत्याननम् ॥ ९ ॥
 
जयदेवस्यैती ।