This page has not been fully proofread.

चाटुद्यूतक्रीडासुरतप्रशंसाः
 
3658
 
बन्धूकद्युतिबान्धवोयमधरः स्निग्धा मधूकच्छवि-
र्गण्डे चण्डि चकास्ति नीलनलिन श्रीमोचनं लोचनम् ।
नासान्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ५ ॥
 
जयदेवस्य ।
 
3659
 
तरंगय दृशोङ्गने रचय वन्ध्यामेन्दीवरं
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिमा ।
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतता -
मुदञ्चय मुखं मनाग्भवतु लज्जितश्चन्द्रमाः ॥ ६ ॥
 
राजशेखरस्य ।
 
3660
 
यत्पद्ममादित्सु तवाननीयां
 
कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् ।
एकार्थलिप्साकृत एव मन्ये
शशाङ्कपङ्केरुहयोर्विरोधः ॥ ७ ॥
 
५४५
 
श्रीहर्षस्य ।
 
अथ द्यूतक्रीडा ।
 
3661
 
आश्लेष चुम्बनरतोत्सवभूषणादि-
क्रीडा दुरोदरपण: प्रतिभूरनङ्गः ।
भोगः स यद्यपि जये च पराजये च
यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ ८ ॥
मुरारेः ।
 
3662
 
अद्य द्यूतजिताघरग्रहविधावीशोसि तत्खण्डना-
दाधिक्ये वद को भवानिति मृषाकोपाञ्चितभ्रूलता ।
सद्यःस्विन्नकरायकुन्तलपरायत्तीकृतास्यस्य मे
मुग्धाक्षी प्रतिकृत्य तत्कृतवती द्यूतेपि यन्नार्जितम् ॥ ९ ॥
 
गोपावित्यस्य ।