2023-02-25 06:19:07 by ambuda-bot
This page has not been fully proofread.
  
  
  
  मनस्विप्रशंसा
  
  
  
   
  
  
  
255
   
  
  
  
चरमहिमुखे कोषाध्माते करो विनिवेशितो
विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।
गिरिवर तटान्मुक्तश्चात्मा वरं शतधा कृतो
न तु खलजनावारः कृतं हितमात्मनः ॥ ४ ॥
एतौ भर्तृहरेः ।
   
  
  
  
256
   
  
  
  
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमा चदमहे
तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन ।
तेभ्यो दैन्यशतोपनीतविभवा दृष्टानुकम्पास्तु ते
   
  
  
  
पिङ्गुढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्योपि ये ॥ ५ ॥
   
  
  
  
श्रीदेवगणदेवानाम् ।
   
  
  
  
257
   
  
  
  
पातालान विमोचितो बत बलिनतो न मृत्युः क्षयं
नोन्मृष्टं शशलाञ्छनस्य मलिनं नोन्मूलिता व्याधयः ।
शेषस्थापि धरां विधृत्य न कृतो भारावतारः क्षण
चेतः सत्पुरुषाभिमानमनिशं मिथ्या वहन्त्रिद्यसे ॥ ६ ॥
   
  
  
  
258
   
  
  
  
एक: स एव जीवति हृदयविहीनोपि सहृदयो राहुः ।
यः सकललबिमभाजनमुदरं न बिभर्ति दुष्पूरम् ॥ ७ ॥
   
  
  
  
259
   
  
  
  
वरं हालाहल पीतं सद्यः प्रागहरं विषम् ।
   
  
  
  
न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ८ ॥
   
  
  
  
260
   
  
  
  
प्रत्युपकुर्वन्बाप न भवति पूर्वोपकारिणा तुल्यः ।
एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥ ९ ॥
   
  
  
  
261.
   
  
  
  
काम वनेषु हरिणास्तृशेन जीवन्त्ययत्नसुलभेन ।
धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ॥१०॥
   
  
  
  
  
255
चरमहिमुखे कोषाध्माते करो विनिवेशितो
विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।
गिरिवर तटान्मुक्तश्चात्मा वरं शतधा कृतो
न तु खलजनावारः कृतं हितमात्मनः ॥ ४ ॥
एतौ भर्तृहरेः ।
256
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमा चदमहे
तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन ।
तेभ्यो दैन्यशतोपनीतविभवा दृष्टानुकम्पास्तु ते
पिङ्गुढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्योपि ये ॥ ५ ॥
श्रीदेवगणदेवानाम् ।
257
पातालान विमोचितो बत बलिनतो न मृत्युः क्षयं
नोन्मृष्टं शशलाञ्छनस्य मलिनं नोन्मूलिता व्याधयः ।
शेषस्थापि धरां विधृत्य न कृतो भारावतारः क्षण
चेतः सत्पुरुषाभिमानमनिशं मिथ्या वहन्त्रिद्यसे ॥ ६ ॥
258
एक: स एव जीवति हृदयविहीनोपि सहृदयो राहुः ।
यः सकललबिमभाजनमुदरं न बिभर्ति दुष्पूरम् ॥ ७ ॥
259
वरं हालाहल पीतं सद्यः प्रागहरं विषम् ।
न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ८ ॥
260
प्रत्युपकुर्वन्बाप न भवति पूर्वोपकारिणा तुल्यः ।
एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥ ९ ॥
261.
काम वनेषु हरिणास्तृशेन जीवन्त्ययत्नसुलभेन ।
धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ॥१०॥