This page has not been fully proofread.

५४२
 
शार्ङ्गधरपद्धतिः
 
3641
 
कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं
मृत्पन्न दधीयितं जलनिधौ दुग्धायितं वारिभिः ।
मुक्ताहारलतायितं व्रततिभिः शङ्कायितं श्रीफलैः
श्वेतद्वीपजनायितं जनपदैजीते शशाङ्कोदये ॥ २१ ॥
 
त्रिविक्रमभहस्य ।
 
3642
 
मल्लिकामालभारिण्यः सर्वाङ्गीणाईचन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते ज्योत्क्षायामभिसारिकाः ॥ २२ ॥
 
इण्डिकवेः ।
 
3643
 
कुमुदेष्वधिकं भान्ति पतिताश्चन्द्ररश्मयः ।
 
अतिप्रकृष्टशीलेषु कुलेष्विव समृद्धयः ॥ २२ ॥
 
3644
 
लक्ष्मी क्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां
पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् ।
पिण्डीभूतं हरस्य स्मितममर सरित्पुण्डरीकं मृगाङ्को
ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥२४॥
 
कालिदासस्य ।
 
3645
 
मानिनीजनविलोचनपाता-
कस्यापि ।
 
नुष्णबाष्पकलुषान्प्रतिगृह्णन् ।
 
मन्दमन्दमुदितः प्रययौ खं
 
भीतभीत इव शीतमयूखः ॥ २५ ॥
 
भारवेः ।
 
3646
 
ख्याता वयं समधुपा मधुकोषवत्य-
श्चन्द्रः प्रसारितकरो द्विजराज एषः ।
 
अस्मत्समागमकृतोस्य पुनद्वितीयो
 
मा भूत्कलङ्क इति संकुचिता नलिन्यः ॥ २६ ॥
कस्यापि ।