This page has not been fully proofread.

चन्द्रोदयवर्णनम्
 
उज्ज्वलं जठरमोषधीपते-
रञ्जनाभमभवत्ततः प्रिये ॥ १५ ॥
 
कस्यापि ।
 
3636
 
अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
 
स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः ।
उद्यन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-
त्फुल्लत्कैरव कोष निःसरदालश्रेणीकृपाणं शशी ॥ १६ ॥
 
कस्यापि ।
 
3637
 
इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि विधृतायाः ।
स्थानमिव तुच्छमेतत्कलङ्करूपेण परिणमति ॥ १७ ॥
 
3638
 
सद्यः पाटित केतकोदरदलश्रेणीश्रियं बिभ्रती
 
येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत् ।
उन्मेया कलशीभिरञ्जलिपुटैर्माह्या मृणालाङ्कुरैः
 
पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥१८॥
 
कस्यापि ।
 
3639
 
एतत्तर्कय कैरवक्रमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोर सुहृदि प्रौढे तुषारत्विषि ।
 
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पाग्दै -
रक्षालि स्फटिकोपलैः किमघाट द्यावापृथिव्योर्वपुः ॥१९॥
 
कस्यापि ।
 
3640
 
कपोले मार्जारी पय इति कराँल्लेटि शशिन-
स्तरुच्छिद्र प्रोतान्बिसमिति करी संकलयति ।
 
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥ २० ॥
 
भासस्य ।