This page has been fully proofread once and needs a second look.

४०
 
शार्ङ्गधरपद्धतिः
 
ही

 
ह्री
मन्तः स्त्रगुणप्रकाशन विधावन्यस्तुतोतौ पण्डिता-

स्ते भूमण्डलमण्डनैक तिलकाः सन्तः कियन्तो जयःनाः ॥१८॥
 

249
 
.
 

मुखेन नोद्गिरत्यूर्ध्वं हृदये न नयत्यः ।

जरयत्यन्तरे साधुर्दोषं विषमिवेश्वरः ॥ १९ ॥
 

250
 

तदपकृतं विधिनार्थेिषु यत्सन्तः स्वल्पसंपदो विहिताः ।

तुच्छे पयसि घनानां सीदति त जीवलोकोयम् ॥ २० ॥
 

केषामप्येते ।
 

251
 

नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ ।
 

किं त्रिविन्दोः सोदर: पूर्व: कालकूटस्य चेतरः ॥ २१ ॥
 

राजशेखरस्य ।
 

----------
अथ मनस्त्रिविप्रशंसा ॥ १५ ॥
 

252
 

कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।
 

इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १ ॥
 

भर्योः ।
 
चोः ।
253
 

अदृष्ट मुखभङ्गस्य युक्तमन्धस्य याचितुम् ।
 

अहो त महत्कष्टं चक्षुष्मानपि याचते ॥ २ ॥
 

कस्यापि ।
254
 
कस्यापि ।
 

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीलीं कपाली
-
मादाय न्यायगर्भं द्विजहुतहुतभुग्धूमधूम्रोपकण्म् ।

द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो

मानी प्राणी स्वदेशे न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ३ ॥