This page has not been fully proofread.

४०
 
शार्ङ्गधरपद्धतिः
 
हीमन्तः स्त्रगुणप्रकाशन विधावन्यस्तुतो पण्डिता-
स्ते भूमण्डलमण्डनैक तिलकाः सन्तः कियन्तो जयः ॥१८॥
 
249
 
.
 
मुखेन नोगिरत्यूर्ध्व हृदये न नयत्यः ।
जरयत्यन्तरे साधुर्दोषं विषमिवेश्वरः ॥ १९ ॥
 
250
 
तदपकृतं विधिनार्थेिषु यत्सन्तः स्वल्पसंपदो विहिताः ।
तुच्छे पयसि घनानां सीदति वत जीवलोकोयम् ॥ २० ॥
 
केषामप्येते ।
 
251
 
नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ ।
 
किं त्रिन्दोः सोदर: पूर्व: कालकूटस्य चेतरः ॥ २१ ॥
 
राजशेखरस्य ।
 
अथ मनस्त्रिप्रशंसा ॥ १५ ॥
 
252
 
कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।
 
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १ ॥
 
भर्योः ।
 
253
 
अदृष्ट मुखभङ्गस्य युक्तमन्धस्य याचितुम् ।
 
अहो वत महत्कष्टं चक्षुष्मानपि याचते ॥ २ ॥
 
254
 
कस्यापि ।
 
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपाली
मादाय न्यायगर्भ द्विजहुतहुतभुग्धूमधूम्रोपकण्डम् ।
द्वार द्वार प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी स्वदेशे न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ३ ॥