This page has not been fully proofread.

५३२
 
शार्ङ्गधरपद्धतिः
 
3589
 
कृतोपकारं प्रियबन्धु मर्के
 
मा द्राक्ष्म हीनांशुमध: पतन्तम् ।
इतीव मत्वा नलिनी वधूभि-
र्निमीलितान्यम्बुरुहेक्षणानि ॥ ७ ॥
 
3590
 
नो रविर्न च तमो न तमीशो
न द्युतिर्ग्रहगणो न च संध्या ।
यादृशं प्रथमतः किल सृष्टे-
स्तादृगेव भुवनं श्रियमूहे ॥ ८ ॥
 
3591
 
भोजनेरन्द्रस्य ।
 
3592
 
कस्यापि ।
 
सैरन्ध्रीकरकृष्टपट्टकसरत्तारध्वनिः संचर-
हूतीसृत्रितसंधिविमहविधेिः सोल्लासलीलाविधिः ।
वार स्त्रीजन सज्जमानशयनः संनद्धपुष्पायुधः
श्रीखण्डद्रवधीतसौधाशखरो रम्यः क्षणो वर्तते ॥ ९ ॥
 
कस्यापि ।
 
विश्लेषाकुलचक्रवाकमिथुनैरुत्पक्षमाक्रन्दितं
 
कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे गते ।
शोकेनेव दिगङ्गनाभिरभितः दयामायमानैर्मुखै -
निःश्वासानिलधूमवर्त्तय इवोद्गीर्णास्त मोराजयः ॥ १० ॥
 
कस्यापि ।
 
3593
 
शुचिरिति परितः प्रसिद्धभाजि
 
प्रकटिततेजसि दुर्जये कृशानौ ।
निजवसुनिकुरम्बमस्तवेला-
व्यतिकरवान्निदधे सरोजबन्धुः ॥ ११ ॥
 
बिल्हणस्य ।