This page has not been fully proofread.

नायक शिक्षानायकानुनयौ
 
3565
 
प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमित्र ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
 
न मुग्धे प्रत्येतुं प्रभवति गतः काल हरिणः ॥ १२ ॥
 
चन्द्रकस्य ।
 
अथ नायक शिक्षानाय कानुनयौ ॥ ११५ ॥
 
3566
 
अङ्गुलीकिसलयामतर्जनं
भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं
वञ्चयन्प्रणयिनीरवाप सः ॥ १ ॥
 
कालिदासस्य ।
 
3567
 
कोपात्किचिदुपानतोपि रसभादाकृष्य केशेष्वलं
नीत्वा मोहनमन्दिर दयिनया हारेण बना दृढम् ।
भूयो यास्यसि तगृहानिति मुहुः कण्ठार्वरुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्तायते ॥ २ ॥
 
3568
 
सा बादं भवतेक्षितेति निबिडं संयम्य बाह्वोः स्रजा
 
भूयो द्रक्ष्यसि तां शठेति नितरां संभ संतर्ज्य च ।
आलीनां पुर एव निहुतिपर: कोपाद्रणन्नूपुर
मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥ ३ ॥
रुद्रस्यैतौ ।
 
3569
 
५२७
 
पादे मूर्धाने ताम्रतामुपगते कर्णोत्पले चूर्णिते
छिन्ने हारलतागुणे करतले संपातजातव्रणे ।